How Much You Need To Expect You'll Pay For A Good bhairav kavach

Wiki Article





भक्तियुक्तेन मनसा कवचं पूजयेद्यदि ॥ २५॥

नैव सिद्धिर्भवेत्तस्य विघ्नस्तस्य पदे पदे । आदौ वर्म पठित्वा तु तस्य सिद्धिर्भविष्यति ।।

ಉದ್ಯದ್ಭಾಸ್ಕರಸನ್ನಿಭಂ ತ್ರಿನಯನಂ ರಕ್ತಾಂಗರಾಗಸ್ರಜಂ

उदरं च स मे तुष्टः क्षेत्रेशः पार्श्वतस्तथा



श्रीवटुकभैरवो देवता बं बीजं ह्रीं शक्तिरापदुद्धारणायेति कीलकं

मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा ॥

द्वाविंशत्यक्षरो मन्त्रः क्रमेण जगदीश्वरि ।

ಜಲೇ ತತ್ಪುರುಷಃ ಪಾತು ಸ್ಥಲೇ ಪಾತು check here ಗುರುಃ ಸದಾ

इसका जप कवच से पहले और बाद में ११ या २१ बार करें ॥



ಕ್ಷೇತ್ರಪಾಲಃ ಪೃಷ್ಠದೇಶಂ ಕ್ಷೇತ್ರಾಖ್ಯೋ ನಾಭಿತಸ್ತಥಾ

Report this wiki page